A 1371-3(2) Sīmantonnayanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1371/3
Title: Sīmantonnayanavidhi
Dimensions: 22.2 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 743
Acc No.: NAK 1/1509
Remarks:
Reel No. A 1371-3 MTM Inventory No.: 102819
Reel No.: A 1371/3a
Title Sīmantonnayanavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fol. 2,
Size 22.5 x 8.5 cm
Folios 4
Lines per Folio 8
Foliation figures in middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1509
Manuscript Features
sīmantonnayanavidhi-1
kṛṣṇāṣṭamīvrata-1
śivarātrivratakathā-1
sūryyaśataka-1
(nvādri) nabhayāko jīvaputrikāvrata-1; available texts sīmantonnayana and śivaraatrīvratakathā
Excerpts
Beginning
oṃ namo bhaga[va]te vāsudevāya ||
vaiśampāyana uvāca ||
praṇamya śirasā bhaktyā, brahmeśā(2)mbujalocanāḥ (!) |
vakṣe sīmantinī kāryye, vyākhyānaṃ putrakāmadaṃ ||
asti bhūmaṇḍale rā(3)jā, kanyakubjādhipo (!) nṛpaḥ |
devadharmmātithibhaktaḥ, prajārakṣāmahārataḥ ||
tasya gā(4)dhir mahādevī, (!) surūpātipativratā |
sutahīno 'bhavad rājā, caikā satyavatīsutā || (fol. 1v1–4)
End
gādhe rājṇaś ca tanayo, viśvāmitra iti kṛtaḥ (!) |
jamagadagneś ca tanayo, parśurāma(1)ḥ prakīrttitaḥ ||
nānā tūryyasahasraiś ca, śaṃkhakāhāramāgadhaiḥ |
brāhmaṇai (!) vedaghoṣaiś ca (2) kṛtvā prochāhanaṃ (!) mahat ||
yaś cedaṃ śṛṇuyān nityaṃ, sīmantonayane (!) vidhau |
vaṃśadhyotaka(3)raṃ putraṃ, viṣṇoḥ sa labhate balāt || ○ || (fol. 5r8–5v3)
Colophon
iti sīmanto[n]nayanavidhe vyākhyāna(4)ḥ (!) samāptaḥ (!) || ○ || ❁ || ❁ || ❁ || ❁ || (fol. 5v3–4)
Microfilm Details
Reel No. A 1371/3a
Date of Filming 03-05-1989
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 25-11-2005
Bibliography