A 1371-3(2) Sīmantonnayanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1371/3
Title: Sīmantonnayanavidhi
Dimensions: 22.2 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 743
Acc No.: NAK 1/1509
Remarks:


Reel No. A 1371-3 MTM Inventory No.: 102819

Reel No.: A 1371/3a

Title Sīmantonnayanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fol. 2,

Size 22.5 x 8.5 cm

Folios 4

Lines per Folio 8

Foliation figures in middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

sīmantonnayanavidhi-1

kṛṣṇāṣṭamīvrata-1

śivarātrivratakathā-1

sūryyaśataka-1

(nvādri) nabhayāko jīvaputrikāvrata-1; available texts sīmantonnayana and śivaraatrīvratakathā

Excerpts

Beginning

oṃ namo bhaga[va]te vāsudevāya ||

vaiśampāyana uvāca ||

praṇamya śirasā bhaktyā, brahmeśā(2)mbujalocanāḥ (!) |

vakṣe sīmantinī kāryye, vyākhyānaṃ putrakāmadaṃ ||

asti bhūmaṇḍale rā(3)jā, kanyakubjādhipo (!) nṛpaḥ |

devadharmmātithibhaktaḥ, prajārakṣāmahārataḥ ||

tasya gā(4)dhir mahādevī, (!) surūpātipativratā |

sutahīno 'bhavad rājā, caikā satyavatīsutā || (fol. 1v1–4)

End

gādhe rājṇaś ca tanayo, viśvāmitra iti kṛtaḥ (!) |

jamagadagneś ca tanayo, parśurāma(1)ḥ prakīrttitaḥ ||

nānā tūryyasahasraiś ca, śaṃkhakāhāramāgadhaiḥ |

brāhmaṇai (!) vedaghoṣaiś ca (2) kṛtvā prochāhanaṃ (!) mahat ||

yaś cedaṃ śṛṇuyān nityaṃ, sīmantonayane (!) vidhau |

vaṃśadhyotaka(3)raṃ putraṃ, viṣṇoḥ sa labhate balāt || ○ || (fol. 5r8–5v3)

Colophon

iti sīmanto[n]nayanavidhe vyākhyāna(4)ḥ (!) samāptaḥ (!) || ○ || ❁ || ❁ || ❁ || ❁ || (fol. 5v3–4)

Microfilm Details

Reel No. A 1371/3a

Date of Filming 03-05-1989

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 25-11-2005

Bibliography